有首叫“心经梵唱”的歌,唱是什么?

来源:百度知道 编辑:UC知道 时间:2024/07/13 09:07:11

Praj#2-p2ramit2 H4daya S9tram
  唐 梵 翻 对 字 音 般 若 波 罗 密 多 心 经

  【观自在菩萨亲教授玄奘法师梵文本-炖煌石室本】

  "ry2valokite0varo bodhisattvo gambh1ra3 praj#2-p2ramit2-cary23 caram25o,

  vyavalokati sma pa#ca-skanda a-satt20ca svabh2va 09nya3 pa0yati sma. Iha

  _2riputra, r9pa3 09nya3, 09nyat2iva r9pa3. R9pa na p4thak 09nyat2, 09nyat2ya

  na p4thag r9pa3, yad r9pa3 sa 09nyat2, yad 09nyat2 sa r9pa3; evam-eva

  vedan2-sa3j#2-sa3sk2ra-vij#2nam.Iha _2riputra sarva dharm2` 09nyat2-lak=a5a,

  anutpanna a-niruddha, a-mala a-vimala, a-n9na a-parip9r5a. Tasm2t _2riputra

  09nyat2ya3 na r9pam, na vedan2, na sa3j#2, na sa3sk2ra, na vij#2na3, na

  cak=u srotra ghr25a jihva k2ya manasa, na r9pa3 0abda gandha rasa

  spar=6avya dharma. Na cak=ur-dh2tur y2van na manovij#2na3-dh2tu. Na avidy2,

  na avidy2 k=ayo, y2van na jar2-mar